Declension table of vākyapadīya

Deva

NeuterSingularDualPlural
Nominativevākyapadīyam vākyapadīye vākyapadīyāni
Vocativevākyapadīya vākyapadīye vākyapadīyāni
Accusativevākyapadīyam vākyapadīye vākyapadīyāni
Instrumentalvākyapadīyena vākyapadīyābhyām vākyapadīyaiḥ
Dativevākyapadīyāya vākyapadīyābhyām vākyapadīyebhyaḥ
Ablativevākyapadīyāt vākyapadīyābhyām vākyapadīyebhyaḥ
Genitivevākyapadīyasya vākyapadīyayoḥ vākyapadīyānām
Locativevākyapadīye vākyapadīyayoḥ vākyapadīyeṣu

Compound vākyapadīya -

Adverb -vākyapadīyam -vākyapadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria