Declension table of ?vākyapaddhati

Deva

FeminineSingularDualPlural
Nominativevākyapaddhatiḥ vākyapaddhatī vākyapaddhatayaḥ
Vocativevākyapaddhate vākyapaddhatī vākyapaddhatayaḥ
Accusativevākyapaddhatim vākyapaddhatī vākyapaddhatīḥ
Instrumentalvākyapaddhatyā vākyapaddhatibhyām vākyapaddhatibhiḥ
Dativevākyapaddhatyai vākyapaddhataye vākyapaddhatibhyām vākyapaddhatibhyaḥ
Ablativevākyapaddhatyāḥ vākyapaddhateḥ vākyapaddhatibhyām vākyapaddhatibhyaḥ
Genitivevākyapaddhatyāḥ vākyapaddhateḥ vākyapaddhatyoḥ vākyapaddhatīnām
Locativevākyapaddhatyām vākyapaddhatau vākyapaddhatyoḥ vākyapaddhatiṣu

Compound vākyapaddhati -

Adverb -vākyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria