Declension table of ?vākyamañjarī

Deva

FeminineSingularDualPlural
Nominativevākyamañjarī vākyamañjaryau vākyamañjaryaḥ
Vocativevākyamañjari vākyamañjaryau vākyamañjaryaḥ
Accusativevākyamañjarīm vākyamañjaryau vākyamañjarīḥ
Instrumentalvākyamañjaryā vākyamañjarībhyām vākyamañjarībhiḥ
Dativevākyamañjaryai vākyamañjarībhyām vākyamañjarībhyaḥ
Ablativevākyamañjaryāḥ vākyamañjarībhyām vākyamañjarībhyaḥ
Genitivevākyamañjaryāḥ vākyamañjaryoḥ vākyamañjarīṇām
Locativevākyamañjaryām vākyamañjaryoḥ vākyamañjarīṣu

Compound vākyamañjari - vākyamañjarī -

Adverb -vākyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria