Declension table of ?vākyakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevākyakhaṇḍanam vākyakhaṇḍane vākyakhaṇḍanāni
Vocativevākyakhaṇḍana vākyakhaṇḍane vākyakhaṇḍanāni
Accusativevākyakhaṇḍanam vākyakhaṇḍane vākyakhaṇḍanāni
Instrumentalvākyakhaṇḍanena vākyakhaṇḍanābhyām vākyakhaṇḍanaiḥ
Dativevākyakhaṇḍanāya vākyakhaṇḍanābhyām vākyakhaṇḍanebhyaḥ
Ablativevākyakhaṇḍanāt vākyakhaṇḍanābhyām vākyakhaṇḍanebhyaḥ
Genitivevākyakhaṇḍanasya vākyakhaṇḍanayoḥ vākyakhaṇḍanānām
Locativevākyakhaṇḍane vākyakhaṇḍanayoḥ vākyakhaṇḍaneṣu

Compound vākyakhaṇḍana -

Adverb -vākyakhaṇḍanam -vākyakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria