Declension table of ?vākyakaraṇasiddhānta

Deva

MasculineSingularDualPlural
Nominativevākyakaraṇasiddhāntaḥ vākyakaraṇasiddhāntau vākyakaraṇasiddhāntāḥ
Vocativevākyakaraṇasiddhānta vākyakaraṇasiddhāntau vākyakaraṇasiddhāntāḥ
Accusativevākyakaraṇasiddhāntam vākyakaraṇasiddhāntau vākyakaraṇasiddhāntān
Instrumentalvākyakaraṇasiddhāntena vākyakaraṇasiddhāntābhyām vākyakaraṇasiddhāntaiḥ vākyakaraṇasiddhāntebhiḥ
Dativevākyakaraṇasiddhāntāya vākyakaraṇasiddhāntābhyām vākyakaraṇasiddhāntebhyaḥ
Ablativevākyakaraṇasiddhāntāt vākyakaraṇasiddhāntābhyām vākyakaraṇasiddhāntebhyaḥ
Genitivevākyakaraṇasiddhāntasya vākyakaraṇasiddhāntayoḥ vākyakaraṇasiddhāntānām
Locativevākyakaraṇasiddhānte vākyakaraṇasiddhāntayoḥ vākyakaraṇasiddhānteṣu

Compound vākyakaraṇasiddhānta -

Adverb -vākyakaraṇasiddhāntam -vākyakaraṇasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria