Declension table of ?vākyakara

Deva

NeuterSingularDualPlural
Nominativevākyakaram vākyakare vākyakarāṇi
Vocativevākyakara vākyakare vākyakarāṇi
Accusativevākyakaram vākyakare vākyakarāṇi
Instrumentalvākyakareṇa vākyakarābhyām vākyakaraiḥ
Dativevākyakarāya vākyakarābhyām vākyakarebhyaḥ
Ablativevākyakarāt vākyakarābhyām vākyakarebhyaḥ
Genitivevākyakarasya vākyakarayoḥ vākyakarāṇām
Locativevākyakare vākyakarayoḥ vākyakareṣu

Compound vākyakara -

Adverb -vākyakaram -vākyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria