Declension table of ?vākyakāra

Deva

MasculineSingularDualPlural
Nominativevākyakāraḥ vākyakārau vākyakārāḥ
Vocativevākyakāra vākyakārau vākyakārāḥ
Accusativevākyakāram vākyakārau vākyakārān
Instrumentalvākyakāreṇa vākyakārābhyām vākyakāraiḥ vākyakārebhiḥ
Dativevākyakārāya vākyakārābhyām vākyakārebhyaḥ
Ablativevākyakārāt vākyakārābhyām vākyakārebhyaḥ
Genitivevākyakārasya vākyakārayoḥ vākyakārāṇām
Locativevākyakāre vākyakārayoḥ vākyakāreṣu

Compound vākyakāra -

Adverb -vākyakāram -vākyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria