Declension table of ?vākyakaṇṭha

Deva

NeuterSingularDualPlural
Nominativevākyakaṇṭham vākyakaṇṭhe vākyakaṇṭhāni
Vocativevākyakaṇṭha vākyakaṇṭhe vākyakaṇṭhāni
Accusativevākyakaṇṭham vākyakaṇṭhe vākyakaṇṭhāni
Instrumentalvākyakaṇṭhena vākyakaṇṭhābhyām vākyakaṇṭhaiḥ
Dativevākyakaṇṭhāya vākyakaṇṭhābhyām vākyakaṇṭhebhyaḥ
Ablativevākyakaṇṭhāt vākyakaṇṭhābhyām vākyakaṇṭhebhyaḥ
Genitivevākyakaṇṭhasya vākyakaṇṭhayoḥ vākyakaṇṭhānām
Locativevākyakaṇṭhe vākyakaṇṭhayoḥ vākyakaṇṭheṣu

Compound vākyakaṇṭha -

Adverb -vākyakaṇṭham -vākyakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria