Declension table of ?vākyakaṇṭha

Deva

MasculineSingularDualPlural
Nominativevākyakaṇṭhaḥ vākyakaṇṭhau vākyakaṇṭhāḥ
Vocativevākyakaṇṭha vākyakaṇṭhau vākyakaṇṭhāḥ
Accusativevākyakaṇṭham vākyakaṇṭhau vākyakaṇṭhān
Instrumentalvākyakaṇṭhena vākyakaṇṭhābhyām vākyakaṇṭhaiḥ vākyakaṇṭhebhiḥ
Dativevākyakaṇṭhāya vākyakaṇṭhābhyām vākyakaṇṭhebhyaḥ
Ablativevākyakaṇṭhāt vākyakaṇṭhābhyām vākyakaṇṭhebhyaḥ
Genitivevākyakaṇṭhasya vākyakaṇṭhayoḥ vākyakaṇṭhānām
Locativevākyakaṇṭhe vākyakaṇṭhayoḥ vākyakaṇṭheṣu

Compound vākyakaṇṭha -

Adverb -vākyakaṇṭham -vākyakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria