Declension table of ?vākyagraha

Deva

MasculineSingularDualPlural
Nominativevākyagrahaḥ vākyagrahau vākyagrahāḥ
Vocativevākyagraha vākyagrahau vākyagrahāḥ
Accusativevākyagraham vākyagrahau vākyagrahān
Instrumentalvākyagraheṇa vākyagrahābhyām vākyagrahaiḥ vākyagrahebhiḥ
Dativevākyagrahāya vākyagrahābhyām vākyagrahebhyaḥ
Ablativevākyagrahāt vākyagrahābhyām vākyagrahebhyaḥ
Genitivevākyagrahasya vākyagrahayoḥ vākyagrahāṇām
Locativevākyagrahe vākyagrahayoḥ vākyagraheṣu

Compound vākyagraha -

Adverb -vākyagraham -vākyagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria