Declension table of ?vākyagarbhita

Deva

NeuterSingularDualPlural
Nominativevākyagarbhitam vākyagarbhite vākyagarbhitāni
Vocativevākyagarbhita vākyagarbhite vākyagarbhitāni
Accusativevākyagarbhitam vākyagarbhite vākyagarbhitāni
Instrumentalvākyagarbhitena vākyagarbhitābhyām vākyagarbhitaiḥ
Dativevākyagarbhitāya vākyagarbhitābhyām vākyagarbhitebhyaḥ
Ablativevākyagarbhitāt vākyagarbhitābhyām vākyagarbhitebhyaḥ
Genitivevākyagarbhitasya vākyagarbhitayoḥ vākyagarbhitānām
Locativevākyagarbhite vākyagarbhitayoḥ vākyagarbhiteṣu

Compound vākyagarbhita -

Adverb -vākyagarbhitam -vākyagarbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria