Declension table of ?vākyadīpikā

Deva

FeminineSingularDualPlural
Nominativevākyadīpikā vākyadīpike vākyadīpikāḥ
Vocativevākyadīpike vākyadīpike vākyadīpikāḥ
Accusativevākyadīpikām vākyadīpike vākyadīpikāḥ
Instrumentalvākyadīpikayā vākyadīpikābhyām vākyadīpikābhiḥ
Dativevākyadīpikāyai vākyadīpikābhyām vākyadīpikābhyaḥ
Ablativevākyadīpikāyāḥ vākyadīpikābhyām vākyadīpikābhyaḥ
Genitivevākyadīpikāyāḥ vākyadīpikayoḥ vākyadīpikānām
Locativevākyadīpikāyām vākyadīpikayoḥ vākyadīpikāsu

Adverb -vākyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria