Declension table of ?vākyadhṛkā

Deva

FeminineSingularDualPlural
Nominativevākyadhṛkā vākyadhṛke vākyadhṛkāḥ
Vocativevākyadhṛke vākyadhṛke vākyadhṛkāḥ
Accusativevākyadhṛkām vākyadhṛke vākyadhṛkāḥ
Instrumentalvākyadhṛkayā vākyadhṛkābhyām vākyadhṛkābhiḥ
Dativevākyadhṛkāyai vākyadhṛkābhyām vākyadhṛkābhyaḥ
Ablativevākyadhṛkāyāḥ vākyadhṛkābhyām vākyadhṛkābhyaḥ
Genitivevākyadhṛkāyāḥ vākyadhṛkayoḥ vākyadhṛkāṇām
Locativevākyadhṛkāyām vākyadhṛkayoḥ vākyadhṛkāsu

Adverb -vākyadhṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria