Declension table of ?vākyacandrikā

Deva

FeminineSingularDualPlural
Nominativevākyacandrikā vākyacandrike vākyacandrikāḥ
Vocativevākyacandrike vākyacandrike vākyacandrikāḥ
Accusativevākyacandrikām vākyacandrike vākyacandrikāḥ
Instrumentalvākyacandrikayā vākyacandrikābhyām vākyacandrikābhiḥ
Dativevākyacandrikāyai vākyacandrikābhyām vākyacandrikābhyaḥ
Ablativevākyacandrikāyāḥ vākyacandrikābhyām vākyacandrikābhyaḥ
Genitivevākyacandrikāyāḥ vākyacandrikayoḥ vākyacandrikāṇām
Locativevākyacandrikāyām vākyacandrikayoḥ vākyacandrikāsu

Adverb -vākyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria