Declension table of ?vākyabhedavāda

Deva

MasculineSingularDualPlural
Nominativevākyabhedavādaḥ vākyabhedavādau vākyabhedavādāḥ
Vocativevākyabhedavāda vākyabhedavādau vākyabhedavādāḥ
Accusativevākyabhedavādam vākyabhedavādau vākyabhedavādān
Instrumentalvākyabhedavādena vākyabhedavādābhyām vākyabhedavādaiḥ vākyabhedavādebhiḥ
Dativevākyabhedavādāya vākyabhedavādābhyām vākyabhedavādebhyaḥ
Ablativevākyabhedavādāt vākyabhedavādābhyām vākyabhedavādebhyaḥ
Genitivevākyabhedavādasya vākyabhedavādayoḥ vākyabhedavādānām
Locativevākyabhedavāde vākyabhedavādayoḥ vākyabhedavādeṣu

Compound vākyabhedavāda -

Adverb -vākyabhedavādam -vākyabhedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria