Declension table of ?vākyārthadīpikā

Deva

FeminineSingularDualPlural
Nominativevākyārthadīpikā vākyārthadīpike vākyārthadīpikāḥ
Vocativevākyārthadīpike vākyārthadīpike vākyārthadīpikāḥ
Accusativevākyārthadīpikām vākyārthadīpike vākyārthadīpikāḥ
Instrumentalvākyārthadīpikayā vākyārthadīpikābhyām vākyārthadīpikābhiḥ
Dativevākyārthadīpikāyai vākyārthadīpikābhyām vākyārthadīpikābhyaḥ
Ablativevākyārthadīpikāyāḥ vākyārthadīpikābhyām vākyārthadīpikābhyaḥ
Genitivevākyārthadīpikāyāḥ vākyārthadīpikayoḥ vākyārthadīpikānām
Locativevākyārthadīpikāyām vākyārthadīpikayoḥ vākyārthadīpikāsu

Adverb -vākyārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria