Declension table of ?vākyārthadarpaṇa

Deva

MasculineSingularDualPlural
Nominativevākyārthadarpaṇaḥ vākyārthadarpaṇau vākyārthadarpaṇāḥ
Vocativevākyārthadarpaṇa vākyārthadarpaṇau vākyārthadarpaṇāḥ
Accusativevākyārthadarpaṇam vākyārthadarpaṇau vākyārthadarpaṇān
Instrumentalvākyārthadarpaṇena vākyārthadarpaṇābhyām vākyārthadarpaṇaiḥ vākyārthadarpaṇebhiḥ
Dativevākyārthadarpaṇāya vākyārthadarpaṇābhyām vākyārthadarpaṇebhyaḥ
Ablativevākyārthadarpaṇāt vākyārthadarpaṇābhyām vākyārthadarpaṇebhyaḥ
Genitivevākyārthadarpaṇasya vākyārthadarpaṇayoḥ vākyārthadarpaṇānām
Locativevākyārthadarpaṇe vākyārthadarpaṇayoḥ vākyārthadarpaṇeṣu

Compound vākyārthadarpaṇa -

Adverb -vākyārthadarpaṇam -vākyārthadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria