Declension table of ?vākyārthacandrikā

Deva

FeminineSingularDualPlural
Nominativevākyārthacandrikā vākyārthacandrike vākyārthacandrikāḥ
Vocativevākyārthacandrike vākyārthacandrike vākyārthacandrikāḥ
Accusativevākyārthacandrikām vākyārthacandrike vākyārthacandrikāḥ
Instrumentalvākyārthacandrikayā vākyārthacandrikābhyām vākyārthacandrikābhiḥ
Dativevākyārthacandrikāyai vākyārthacandrikābhyām vākyārthacandrikābhyaḥ
Ablativevākyārthacandrikāyāḥ vākyārthacandrikābhyām vākyārthacandrikābhyaḥ
Genitivevākyārthacandrikāyāḥ vākyārthacandrikayoḥ vākyārthacandrikāṇām
Locativevākyārthacandrikāyām vākyārthacandrikayoḥ vākyārthacandrikāsu

Adverb -vākyārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria