Declension table of ?vākyārthabodha

Deva

MasculineSingularDualPlural
Nominativevākyārthabodhaḥ vākyārthabodhau vākyārthabodhāḥ
Vocativevākyārthabodha vākyārthabodhau vākyārthabodhāḥ
Accusativevākyārthabodham vākyārthabodhau vākyārthabodhān
Instrumentalvākyārthabodhena vākyārthabodhābhyām vākyārthabodhaiḥ vākyārthabodhebhiḥ
Dativevākyārthabodhāya vākyārthabodhābhyām vākyārthabodhebhyaḥ
Ablativevākyārthabodhāt vākyārthabodhābhyām vākyārthabodhebhyaḥ
Genitivevākyārthabodhasya vākyārthabodhayoḥ vākyārthabodhānām
Locativevākyārthabodhe vākyārthabodhayoḥ vākyārthabodheṣu

Compound vākyārthabodha -

Adverb -vākyārthabodham -vākyārthabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria