Declension table of ?vākyāmṛta

Deva

NeuterSingularDualPlural
Nominativevākyāmṛtam vākyāmṛte vākyāmṛtāni
Vocativevākyāmṛta vākyāmṛte vākyāmṛtāni
Accusativevākyāmṛtam vākyāmṛte vākyāmṛtāni
Instrumentalvākyāmṛtena vākyāmṛtābhyām vākyāmṛtaiḥ
Dativevākyāmṛtāya vākyāmṛtābhyām vākyāmṛtebhyaḥ
Ablativevākyāmṛtāt vākyāmṛtābhyām vākyāmṛtebhyaḥ
Genitivevākyāmṛtasya vākyāmṛtayoḥ vākyāmṛtānām
Locativevākyāmṛte vākyāmṛtayoḥ vākyāmṛteṣu

Compound vākyāmṛta -

Adverb -vākyāmṛtam -vākyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria