Declension table of ?vākyālāpa

Deva

MasculineSingularDualPlural
Nominativevākyālāpaḥ vākyālāpau vākyālāpāḥ
Vocativevākyālāpa vākyālāpau vākyālāpāḥ
Accusativevākyālāpam vākyālāpau vākyālāpān
Instrumentalvākyālāpena vākyālāpābhyām vākyālāpaiḥ vākyālāpebhiḥ
Dativevākyālāpāya vākyālāpābhyām vākyālāpebhyaḥ
Ablativevākyālāpāt vākyālāpābhyām vākyālāpebhyaḥ
Genitivevākyālāpasya vākyālāpayoḥ vākyālāpānām
Locativevākyālāpe vākyālāpayoḥ vākyālāpeṣu

Compound vākyālāpa -

Adverb -vākyālāpam -vākyālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria