Declension table of ?vākyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativevākyālaṅkāraḥ vākyālaṅkārau vākyālaṅkārāḥ
Vocativevākyālaṅkāra vākyālaṅkārau vākyālaṅkārāḥ
Accusativevākyālaṅkāram vākyālaṅkārau vākyālaṅkārān
Instrumentalvākyālaṅkāreṇa vākyālaṅkārābhyām vākyālaṅkāraiḥ vākyālaṅkārebhiḥ
Dativevākyālaṅkārāya vākyālaṅkārābhyām vākyālaṅkārebhyaḥ
Ablativevākyālaṅkārāt vākyālaṅkārābhyām vākyālaṅkārebhyaḥ
Genitivevākyālaṅkārasya vākyālaṅkārayoḥ vākyālaṅkārāṇām
Locativevākyālaṅkāre vākyālaṅkārayoḥ vākyālaṅkāreṣu

Compound vākyālaṅkāra -

Adverb -vākyālaṅkāram -vākyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria