Declension table of ?vāktviṣa

Deva

NeuterSingularDualPlural
Nominativevāktviṣam vāktviṣe vāktviṣāṇi
Vocativevāktviṣa vāktviṣe vāktviṣāṇi
Accusativevāktviṣam vāktviṣe vāktviṣāṇi
Instrumentalvāktviṣeṇa vāktviṣābhyām vāktviṣaiḥ
Dativevāktviṣāya vāktviṣābhyām vāktviṣebhyaḥ
Ablativevāktviṣāt vāktviṣābhyām vāktviṣebhyaḥ
Genitivevāktviṣasya vāktviṣayoḥ vāktviṣāṇām
Locativevāktviṣe vāktviṣayoḥ vāktviṣeṣu

Compound vāktviṣa -

Adverb -vāktviṣam -vāktviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria