Declension table of ?vāksiddha

Deva

NeuterSingularDualPlural
Nominativevāksiddham vāksiddhe vāksiddhāni
Vocativevāksiddha vāksiddhe vāksiddhāni
Accusativevāksiddham vāksiddhe vāksiddhāni
Instrumentalvāksiddhena vāksiddhābhyām vāksiddhaiḥ
Dativevāksiddhāya vāksiddhābhyām vāksiddhebhyaḥ
Ablativevāksiddhāt vāksiddhābhyām vāksiddhebhyaḥ
Genitivevāksiddhasya vāksiddhayoḥ vāksiddhānām
Locativevāksiddhe vāksiddhayoḥ vāksiddheṣu

Compound vāksiddha -

Adverb -vāksiddham -vāksiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria