Declension table of ?vāksaṃyama

Deva

MasculineSingularDualPlural
Nominativevāksaṃyamaḥ vāksaṃyamau vāksaṃyamāḥ
Vocativevāksaṃyama vāksaṃyamau vāksaṃyamāḥ
Accusativevāksaṃyamam vāksaṃyamau vāksaṃyamān
Instrumentalvāksaṃyamena vāksaṃyamābhyām vāksaṃyamaiḥ vāksaṃyamebhiḥ
Dativevāksaṃyamāya vāksaṃyamābhyām vāksaṃyamebhyaḥ
Ablativevāksaṃyamāt vāksaṃyamābhyām vāksaṃyamebhyaḥ
Genitivevāksaṃyamasya vāksaṃyamayoḥ vāksaṃyamānām
Locativevāksaṃyame vāksaṃyamayoḥ vāksaṃyameṣu

Compound vāksaṃyama -

Adverb -vāksaṃyamam -vāksaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria