Declension table of ?vāksaṃvara

Deva

MasculineSingularDualPlural
Nominativevāksaṃvaraḥ vāksaṃvarau vāksaṃvarāḥ
Vocativevāksaṃvara vāksaṃvarau vāksaṃvarāḥ
Accusativevāksaṃvaram vāksaṃvarau vāksaṃvarān
Instrumentalvāksaṃvareṇa vāksaṃvarābhyām vāksaṃvaraiḥ vāksaṃvarebhiḥ
Dativevāksaṃvarāya vāksaṃvarābhyām vāksaṃvarebhyaḥ
Ablativevāksaṃvarāt vāksaṃvarābhyām vāksaṃvarebhyaḥ
Genitivevāksaṃvarasya vāksaṃvarayoḥ vāksaṃvarāṇām
Locativevāksaṃvare vāksaṃvarayoḥ vāksaṃvareṣu

Compound vāksaṃvara -

Adverb -vāksaṃvaram -vāksaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria