Declension table of ?vākpūta

Deva

NeuterSingularDualPlural
Nominativevākpūtam vākpūte vākpūtāni
Vocativevākpūta vākpūte vākpūtāni
Accusativevākpūtam vākpūte vākpūtāni
Instrumentalvākpūtena vākpūtābhyām vākpūtaiḥ
Dativevākpūtāya vākpūtābhyām vākpūtebhyaḥ
Ablativevākpūtāt vākpūtābhyām vākpūtebhyaḥ
Genitivevākpūtasya vākpūtayoḥ vākpūtānām
Locativevākpūte vākpūtayoḥ vākpūteṣu

Compound vākpūta -

Adverb -vākpūtam -vākpūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria