Declension table of ?vākpuṣṭāṭavī

Deva

FeminineSingularDualPlural
Nominativevākpuṣṭāṭavī vākpuṣṭāṭavyau vākpuṣṭāṭavyaḥ
Vocativevākpuṣṭāṭavi vākpuṣṭāṭavyau vākpuṣṭāṭavyaḥ
Accusativevākpuṣṭāṭavīm vākpuṣṭāṭavyau vākpuṣṭāṭavīḥ
Instrumentalvākpuṣṭāṭavyā vākpuṣṭāṭavībhyām vākpuṣṭāṭavībhiḥ
Dativevākpuṣṭāṭavyai vākpuṣṭāṭavībhyām vākpuṣṭāṭavībhyaḥ
Ablativevākpuṣṭāṭavyāḥ vākpuṣṭāṭavībhyām vākpuṣṭāṭavībhyaḥ
Genitivevākpuṣṭāṭavyāḥ vākpuṣṭāṭavyoḥ vākpuṣṭāṭavīnām
Locativevākpuṣṭāṭavyām vākpuṣṭāṭavyoḥ vākpuṣṭāṭavīṣu

Compound vākpuṣṭāṭavi - vākpuṣṭāṭavī -

Adverb -vākpuṣṭāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria