Declension table of ?vākpuṣṭā

Deva

FeminineSingularDualPlural
Nominativevākpuṣṭā vākpuṣṭe vākpuṣṭāḥ
Vocativevākpuṣṭe vākpuṣṭe vākpuṣṭāḥ
Accusativevākpuṣṭām vākpuṣṭe vākpuṣṭāḥ
Instrumentalvākpuṣṭayā vākpuṣṭābhyām vākpuṣṭābhiḥ
Dativevākpuṣṭāyai vākpuṣṭābhyām vākpuṣṭābhyaḥ
Ablativevākpuṣṭāyāḥ vākpuṣṭābhyām vākpuṣṭābhyaḥ
Genitivevākpuṣṭāyāḥ vākpuṣṭayoḥ vākpuṣṭānām
Locativevākpuṣṭāyām vākpuṣṭayoḥ vākpuṣṭāsu

Adverb -vākpuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria