Declension table of ?vākpraśasta

Deva

NeuterSingularDualPlural
Nominativevākpraśastam vākpraśaste vākpraśastāni
Vocativevākpraśasta vākpraśaste vākpraśastāni
Accusativevākpraśastam vākpraśaste vākpraśastāni
Instrumentalvākpraśastena vākpraśastābhyām vākpraśastaiḥ
Dativevākpraśastāya vākpraśastābhyām vākpraśastebhyaḥ
Ablativevākpraśastāt vākpraśastābhyām vākpraśastebhyaḥ
Genitivevākpraśastasya vākpraśastayoḥ vākpraśastānām
Locativevākpraśaste vākpraśastayoḥ vākpraśasteṣu

Compound vākpraśasta -

Adverb -vākpraśastam -vākpraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria