Declension table of ?vākpavitra

Deva

NeuterSingularDualPlural
Nominativevākpavitram vākpavitre vākpavitrāṇi
Vocativevākpavitra vākpavitre vākpavitrāṇi
Accusativevākpavitram vākpavitre vākpavitrāṇi
Instrumentalvākpavitreṇa vākpavitrābhyām vākpavitraiḥ
Dativevākpavitrāya vākpavitrābhyām vākpavitrebhyaḥ
Ablativevākpavitrāt vākpavitrābhyām vākpavitrebhyaḥ
Genitivevākpavitrasya vākpavitrayoḥ vākpavitrāṇām
Locativevākpavitre vākpavitrayoḥ vākpavitreṣu

Compound vākpavitra -

Adverb -vākpavitram -vākpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria