Declension table of ?vākpavitra

Deva

MasculineSingularDualPlural
Nominativevākpavitraḥ vākpavitrau vākpavitrāḥ
Vocativevākpavitra vākpavitrau vākpavitrāḥ
Accusativevākpavitram vākpavitrau vākpavitrān
Instrumentalvākpavitreṇa vākpavitrābhyām vākpavitraiḥ vākpavitrebhiḥ
Dativevākpavitrāya vākpavitrābhyām vākpavitrebhyaḥ
Ablativevākpavitrāt vākpavitrābhyām vākpavitrebhyaḥ
Genitivevākpavitrasya vākpavitrayoḥ vākpavitrāṇām
Locativevākpavitre vākpavitrayoḥ vākpavitreṣu

Compound vākpavitra -

Adverb -vākpavitram -vākpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria