Declension table of vākpatirāja

Deva

MasculineSingularDualPlural
Nominativevākpatirājaḥ vākpatirājau vākpatirājāḥ
Vocativevākpatirāja vākpatirājau vākpatirājāḥ
Accusativevākpatirājam vākpatirājau vākpatirājān
Instrumentalvākpatirājena vākpatirājābhyām vākpatirājaiḥ vākpatirājebhiḥ
Dativevākpatirājāya vākpatirājābhyām vākpatirājebhyaḥ
Ablativevākpatirājāt vākpatirājābhyām vākpatirājebhyaḥ
Genitivevākpatirājasya vākpatirājayoḥ vākpatirājānām
Locativevākpatirāje vākpatirājayoḥ vākpatirājeṣu

Compound vākpatirāja -

Adverb -vākpatirājam -vākpatirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria