Declension table of ?vākpathā

Deva

FeminineSingularDualPlural
Nominativevākpathā vākpathe vākpathāḥ
Vocativevākpathe vākpathe vākpathāḥ
Accusativevākpathām vākpathe vākpathāḥ
Instrumentalvākpathayā vākpathābhyām vākpathābhiḥ
Dativevākpathāyai vākpathābhyām vākpathābhyaḥ
Ablativevākpathāyāḥ vākpathābhyām vākpathābhyaḥ
Genitivevākpathāyāḥ vākpathayoḥ vākpathānām
Locativevākpathāyām vākpathayoḥ vākpathāsu

Adverb -vākpatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria