Declension table of vākpatha

Deva

NeuterSingularDualPlural
Nominativevākpatham vākpathe vākpathāni
Vocativevākpatha vākpathe vākpathāni
Accusativevākpatham vākpathe vākpathāni
Instrumentalvākpathena vākpathābhyām vākpathaiḥ
Dativevākpathāya vākpathābhyām vākpathebhyaḥ
Ablativevākpathāt vākpathābhyām vākpathebhyaḥ
Genitivevākpathasya vākpathayoḥ vākpathānām
Locativevākpathe vākpathayoḥ vākpatheṣu

Compound vākpatha -

Adverb -vākpatham -vākpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria