Declension table of vākpatha

Deva

MasculineSingularDualPlural
Nominativevākpathaḥ vākpathau vākpathāḥ
Vocativevākpatha vākpathau vākpathāḥ
Accusativevākpatham vākpathau vākpathān
Instrumentalvākpathena vākpathābhyām vākpathaiḥ vākpathebhiḥ
Dativevākpathāya vākpathābhyām vākpathebhyaḥ
Ablativevākpathāt vākpathābhyām vākpathebhyaḥ
Genitivevākpathasya vākpathayoḥ vākpathānām
Locativevākpathe vākpathayoḥ vākpatheṣu

Compound vākpatha -

Adverb -vākpatham -vākpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria