Declension table of vākpāruṣya

Deva

NeuterSingularDualPlural
Nominativevākpāruṣyam vākpāruṣye vākpāruṣyāṇi
Vocativevākpāruṣya vākpāruṣye vākpāruṣyāṇi
Accusativevākpāruṣyam vākpāruṣye vākpāruṣyāṇi
Instrumentalvākpāruṣyeṇa vākpāruṣyābhyām vākpāruṣyaiḥ
Dativevākpāruṣyāya vākpāruṣyābhyām vākpāruṣyebhyaḥ
Ablativevākpāruṣyāt vākpāruṣyābhyām vākpāruṣyebhyaḥ
Genitivevākpāruṣyasya vākpāruṣyayoḥ vākpāruṣyāṇām
Locativevākpāruṣye vākpāruṣyayoḥ vākpāruṣyeṣu

Compound vākpāruṣya -

Adverb -vākpāruṣyam -vākpāruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria