Declension table of ?vākpāṭavanirukti

Deva

FeminineSingularDualPlural
Nominativevākpāṭavaniruktiḥ vākpāṭavaniruktī vākpāṭavaniruktayaḥ
Vocativevākpāṭavanirukte vākpāṭavaniruktī vākpāṭavaniruktayaḥ
Accusativevākpāṭavaniruktim vākpāṭavaniruktī vākpāṭavaniruktīḥ
Instrumentalvākpāṭavaniruktyā vākpāṭavaniruktibhyām vākpāṭavaniruktibhiḥ
Dativevākpāṭavaniruktyai vākpāṭavaniruktaye vākpāṭavaniruktibhyām vākpāṭavaniruktibhyaḥ
Ablativevākpāṭavaniruktyāḥ vākpāṭavanirukteḥ vākpāṭavaniruktibhyām vākpāṭavaniruktibhyaḥ
Genitivevākpāṭavaniruktyāḥ vākpāṭavanirukteḥ vākpāṭavaniruktyoḥ vākpāṭavaniruktīnām
Locativevākpāṭavaniruktyām vākpāṭavaniruktau vākpāṭavaniruktyoḥ vākpāṭavaniruktiṣu

Compound vākpāṭavanirukti -

Adverb -vākpāṭavanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria