Declension table of ?vākpāṭava

Deva

NeuterSingularDualPlural
Nominativevākpāṭavam vākpāṭave vākpāṭavāni
Vocativevākpāṭava vākpāṭave vākpāṭavāni
Accusativevākpāṭavam vākpāṭave vākpāṭavāni
Instrumentalvākpāṭavena vākpāṭavābhyām vākpāṭavaiḥ
Dativevākpāṭavāya vākpāṭavābhyām vākpāṭavebhyaḥ
Ablativevākpāṭavāt vākpāṭavābhyām vākpāṭavebhyaḥ
Genitivevākpāṭavasya vākpāṭavayoḥ vākpāṭavānām
Locativevākpāṭave vākpāṭavayoḥ vākpāṭaveṣu

Compound vākpāṭava -

Adverb -vākpāṭavam -vākpāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria