Declension table of ?vākpaṭutva

Deva

NeuterSingularDualPlural
Nominativevākpaṭutvam vākpaṭutve vākpaṭutvāni
Vocativevākpaṭutva vākpaṭutve vākpaṭutvāni
Accusativevākpaṭutvam vākpaṭutve vākpaṭutvāni
Instrumentalvākpaṭutvena vākpaṭutvābhyām vākpaṭutvaiḥ
Dativevākpaṭutvāya vākpaṭutvābhyām vākpaṭutvebhyaḥ
Ablativevākpaṭutvāt vākpaṭutvābhyām vākpaṭutvebhyaḥ
Genitivevākpaṭutvasya vākpaṭutvayoḥ vākpaṭutvānām
Locativevākpaṭutve vākpaṭutvayoḥ vākpaṭutveṣu

Compound vākpaṭutva -

Adverb -vākpaṭutvam -vākpaṭutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria