Declension table of ?vākpaṭutā

Deva

FeminineSingularDualPlural
Nominativevākpaṭutā vākpaṭute vākpaṭutāḥ
Vocativevākpaṭute vākpaṭute vākpaṭutāḥ
Accusativevākpaṭutām vākpaṭute vākpaṭutāḥ
Instrumentalvākpaṭutayā vākpaṭutābhyām vākpaṭutābhiḥ
Dativevākpaṭutāyai vākpaṭutābhyām vākpaṭutābhyaḥ
Ablativevākpaṭutāyāḥ vākpaṭutābhyām vākpaṭutābhyaḥ
Genitivevākpaṭutāyāḥ vākpaṭutayoḥ vākpaṭutānām
Locativevākpaṭutāyām vākpaṭutayoḥ vākpaṭutāsu

Adverb -vākpaṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria