Declension table of ?vākpaṭu

Deva

NeuterSingularDualPlural
Nominativevākpaṭu vākpaṭunī vākpaṭūni
Vocativevākpaṭu vākpaṭunī vākpaṭūni
Accusativevākpaṭu vākpaṭunī vākpaṭūni
Instrumentalvākpaṭunā vākpaṭubhyām vākpaṭubhiḥ
Dativevākpaṭune vākpaṭubhyām vākpaṭubhyaḥ
Ablativevākpaṭunaḥ vākpaṭubhyām vākpaṭubhyaḥ
Genitivevākpaṭunaḥ vākpaṭunoḥ vākpaṭūnām
Locativevākpaṭuni vākpaṭunoḥ vākpaṭuṣu

Compound vākpaṭu -

Adverb -vākpaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria