Declension table of ?vākpaṭu

Deva

MasculineSingularDualPlural
Nominativevākpaṭuḥ vākpaṭū vākpaṭavaḥ
Vocativevākpaṭo vākpaṭū vākpaṭavaḥ
Accusativevākpaṭum vākpaṭū vākpaṭūn
Instrumentalvākpaṭunā vākpaṭubhyām vākpaṭubhiḥ
Dativevākpaṭave vākpaṭubhyām vākpaṭubhyaḥ
Ablativevākpaṭoḥ vākpaṭubhyām vākpaṭubhyaḥ
Genitivevākpaṭoḥ vākpaṭvoḥ vākpaṭūnām
Locativevākpaṭau vākpaṭvoḥ vākpaṭuṣu

Compound vākpaṭu -

Adverb -vākpaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria