Declension table of ?vākkṣata

Deva

NeuterSingularDualPlural
Nominativevākkṣatam vākkṣate vākkṣatāni
Vocativevākkṣata vākkṣate vākkṣatāni
Accusativevākkṣatam vākkṣate vākkṣatāni
Instrumentalvākkṣatena vākkṣatābhyām vākkṣataiḥ
Dativevākkṣatāya vākkṣatābhyām vākkṣatebhyaḥ
Ablativevākkṣatāt vākkṣatābhyām vākkṣatebhyaḥ
Genitivevākkṣatasya vākkṣatayoḥ vākkṣatānām
Locativevākkṣate vākkṣatayoḥ vākkṣateṣu

Compound vākkṣata -

Adverb -vākkṣatam -vākkṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria