Declension table of ?vākinī

Deva

FeminineSingularDualPlural
Nominativevākinī vākinyau vākinyaḥ
Vocativevākini vākinyau vākinyaḥ
Accusativevākinīm vākinyau vākinīḥ
Instrumentalvākinyā vākinībhyām vākinībhiḥ
Dativevākinyai vākinībhyām vākinībhyaḥ
Ablativevākinyāḥ vākinībhyām vākinībhyaḥ
Genitivevākinyāḥ vākinyoḥ vākinīnām
Locativevākinyām vākinyoḥ vākinīṣu

Compound vākini - vākinī -

Adverb -vākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria