Declension table of ?vākini

Deva

MasculineSingularDualPlural
Nominativevākiniḥ vākinī vākinayaḥ
Vocativevākine vākinī vākinayaḥ
Accusativevākinim vākinī vākinīn
Instrumentalvākininā vākinibhyām vākinibhiḥ
Dativevākinaye vākinibhyām vākinibhyaḥ
Ablativevākineḥ vākinibhyām vākinibhyaḥ
Genitivevākineḥ vākinyoḥ vākinīnām
Locativevākinau vākinyoḥ vākiniṣu

Compound vākini -

Adverb -vākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria