Declension table of ?vākinakāyani

Deva

MasculineSingularDualPlural
Nominativevākinakāyaniḥ vākinakāyanī vākinakāyanayaḥ
Vocativevākinakāyane vākinakāyanī vākinakāyanayaḥ
Accusativevākinakāyanim vākinakāyanī vākinakāyanīn
Instrumentalvākinakāyaninā vākinakāyanibhyām vākinakāyanibhiḥ
Dativevākinakāyanaye vākinakāyanibhyām vākinakāyanibhyaḥ
Ablativevākinakāyaneḥ vākinakāyanibhyām vākinakāyanibhyaḥ
Genitivevākinakāyaneḥ vākinakāyanyoḥ vākinakāyanīnām
Locativevākinakāyanau vākinakāyanyoḥ vākinakāyaniṣu

Compound vākinakāyani -

Adverb -vākinakāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria