Declension table of ?vākina

Deva

MasculineSingularDualPlural
Nominativevākinaḥ vākinau vākināḥ
Vocativevākina vākinau vākināḥ
Accusativevākinam vākinau vākinān
Instrumentalvākinena vākinābhyām vākinaiḥ vākinebhiḥ
Dativevākināya vākinābhyām vākinebhyaḥ
Ablativevākināt vākinābhyām vākinebhyaḥ
Genitivevākinasya vākinayoḥ vākinānām
Locativevākine vākinayoḥ vākineṣu

Compound vākina -

Adverb -vākinam -vākināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria