Declension table of ?vākcitā

Deva

FeminineSingularDualPlural
Nominativevākcitā vākcite vākcitāḥ
Vocativevākcite vākcite vākcitāḥ
Accusativevākcitām vākcite vākcitāḥ
Instrumentalvākcitayā vākcitābhyām vākcitābhiḥ
Dativevākcitāyai vākcitābhyām vākcitābhyaḥ
Ablativevākcitāyāḥ vākcitābhyām vākcitābhyaḥ
Genitivevākcitāyāḥ vākcitayoḥ vākcitānām
Locativevākcitāyām vākcitayoḥ vākcitāsu

Adverb -vākcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria