Declension table of ?vākcit

Deva

NeuterSingularDualPlural
Nominativevākcit vākcitī vākcinti
Vocativevākcit vākcitī vākcinti
Accusativevākcit vākcitī vākcinti
Instrumentalvākcitā vākcidbhyām vākcidbhiḥ
Dativevākcite vākcidbhyām vākcidbhyaḥ
Ablativevākcitaḥ vākcidbhyām vākcidbhyaḥ
Genitivevākcitaḥ vākcitoḥ vākcitām
Locativevākciti vākcitoḥ vākcitsu

Compound vākcit -

Adverb -vākcit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria